दाता-राज्यस्य मध्ये एक्सचेंज् सर्वर नाम राजा आसीत्, यः OU, DNS, तथा Global Catalog इति मन्त्रिगणैः परिवृतः आसीत्। सर्वं सुशोभनं प्रवर्तते स्म, यावत् काली नाम विनाशस्य देवी श्मशानात् आगतवती।
सा धूमेन आगतवती, यस्य जनकः आसीत् एकः administrator, यः server-गृहस्य बाह्ये धूमपानं अकरोत्। तस्मिन् क्षणे, OU-ानि कम्पितुम् आरब्धानि, schema स्वयं एव लिख्यते स्म, तथा Powershell अपरिचित-दोषान् उत्पादयति स्म।
काली Event Log मध्ये निषद, तथा प्रत्येकस्य उपयोग्तृणः कर्णे शनैः शनैः ऊचे —
“त्वया या email-छात्रा सा शून्या। त्वम् अहम् इति मिथ्या। तव domain अपि स्वप्नः एव।”
किन्तु OU न पराजिताः। ताः नवीनां Group Policy अकुर्वन्, या कालीं CN=Microsoft Exchange इति प्रदेशे प्रविष्टुं निषेधति स्म। DNS स धूमं कृष्ण-छिद्राय प्रहिणोत्। Global Catalog सां index-करणं न चकार।
अन्ते, काली गतवती — न पराजिता, किन्तु कीडा-रहिता। एक्सचेंज् सर्वर स्थितः। किन्तु अधुना प्रत्येकः admin धूमस्य बिभेति, तथा snapshot-नाम्नि पवित्र-स्मृतिः इव रक्षन्ति।
(IAST přepis) – pro ty kdo neradi chroupou ten rozsypanej čaj
Kālī Exchange Server-grahaṇam kartum icchati – ekā kathā
Dātā-rājyasya madhye Exchange Server nāma rājā āsīt, yaḥ OU, DNS, tathā Global Catalog iti mantrigaṇaiḥ parivṛtaḥ āsīt। Sarvaṁ suśobhanaṁ pravartate sma, yāvat Kālī nāma vināśasya devī Shmaśānāt āgatavatī।
Sā dhūmena āgatavatī, yasya janakaḥ āsīt ekaḥ administrator, yaḥ server-gṛhasya bāhye dhūmapānam akarot। Tasmin kṣaṇe, OU-kāni kampitum ārabdhāni, schema svayam eva likhyate sma, tathā Powershell aparicita-doṣān utpādayati sma।
Kālī Event Log madhye niṣasāda, tathā pratyekasya upayoktṛṇaḥ karṇe śanaiḥ śanaiḥ ūce —
“Tvayā yā email-schātrā sā śūnyā। Tvam aham iti mithyā। Tava domain api svapnaḥ eva।”
Kintu OU na parājitāḥ। Tāḥ navīnāṁ Group Policy akurvan, yā Kālīṁ CN=Microsoft Exchange iti pradeśe praviṣṭuṁ niṣedhati sma। DNS sā dhūmaṁ kṛṣṇa-chidrāya prahiṇot। Global Catalog sāṁ index-karaṇam na cakāra।
Ante, Kālī gatavatī — na parajitā, kintu kīḍā-rahitā। Exchange Server sthitaḥ। Kintu adhunā pratyekaḥ admin dhūmasya bibheti, tathā snapshot-nāmni pavitra-smṛtiḥ iva rakṣanti।
Pohádka: Kali se pokusí převzít Exchange Server
V království dat a domén vládl Exchange Server, obklopený OU, DNS a Global Catalogem. Všechno běželo hladce, dokud se neobjevila Shmashana Kali — bohyně destrukce, která se rozhodla, že požere schránky, roztrhá schema a zničí replikaci.
Přiletěla v kouři z cigarety admina, který si dal pauzu u serverovny. V ten moment se OU začaly třást, schema se začalo přepisovat samo, a Powershell začal generovat chyby, které nikdo nikdy neviděl.
Kali se usadila v Event Logu a začala šeptat do ucha každému uživateli:
„Tvoje schránka je prázdná. Tvoje identita je iluze. Tvoje doména je sen.“
Ale OU se nevzdaly. Vytvořily novou Group Policy, která Kali zakázala přístup do CN=Microsoft Exchange
. DNS přesměrovalo její kouř do černé díry a Global Catalog jí odmítl indexovat.
Nakonec Kali odešla — ne poražená, ale znuděná. Exchange přežil, ale od té doby se každý admin bojí kouře a má snapshoty připravené jako svaté relikvie.
यस् तां न जानाति, स नैव ज्ञातुं शक्नोति 🙂
यस्य आसीत्, स हसति।
यस्या सा अद्यापि अस्ति, स पठितुं न जानाति…
Yas tāṁ na jānāti, sa naiva jñātuṁ śaknoti 🙂
Yasya āsīt, sa hasati।
Yasya sā adyāpi asti, sa paṭhituṁ na jānāti…
Kdo ji nezná, ten ji ani nemůže pochopit 🙂
Kdo ji měl, ten se směje.
Kdo ji stále má, ten neumí číst…